Śrīkoṣa
Chapter 2

Verse 2.55

परव्यूहो हार्द इति विभवोऽर्चेति भेदतः।
वैकुण्ठेऽस्मिन् परव्यूहो सदा पश्यन्ति सूरयः।। 2.55 ।।