Śrīkoṣa
Chapter 16

Verse 16.110

तेषु तापविधानं तु शृणुष्व कमलेक्षणे।
देशिकः सह शिष्येण वैष्णवानामनुज्ञया।। 16.110 ।।