Śrīkoṣa
Chapter 16

Verse 16.120

अङ्कयेच्चक्रराजेन ह्यूर्ध्वभागे गुरूत्तमः।
ततो वामेऽपि शङ्खेन ह्यङ्कयेन्मन्त्रमुच्चरन्।। 16.120 ।।