Śrīkoṣa
Chapter 16

Verse 16.122

ततश्चक्रं च शङ्खं च पयसाप्यभिषेचयेत्।
गुडान्नादीनि भक्ष्याणि भोज्यानि विनिवेदयेत्।। 16.122 ।।