Śrīkoṣa
Chapter 16

Verse 16.126

मूलमन्त्रेणाभिमन्त्र्य नारसिंहं लिखेन्मनुम्।
वाञ्छितार्थप्रदायिन्या त्वङ्गुल्या नामहीनया।। 16.126 ।।