Śrīkoṣa
Chapter 16

Verse 16.127

FM
इतरैर्वाप्यङ्गुलीभिर्ललाटादिषु धारयेत्।
ऊर्ध्वपुण्ड्रमृजुं रम्यं हरेः पादद्वयाकृति।। 16.127 ।।