Śrīkoṣa
Chapter 16

Verse 16.128

सान्तरालं सुपार्श्वं च द्व्यङ्गुलं त्र्यङ्गुलं तु वा।
विस्तीर्णमथ चायामं चतुरङ्गुलसंमितम्।। 16.128 ।।