Śrīkoṣa
Chapter 16

Verse 16.129

ललाटे धारयेत् पूर्वं कुक्षावष्टाङ्गुलायतम्।
उरस्यपि तथा कुर्यात् कण्ठे तु चतुरङ्गुलम्।। 16.129 ।।