Śrīkoṣa
Chapter 16

Verse 16.131

चतुरङ्गुलमायामं वामकुक्षौ तु चाष्टकम्।
वामे बाहौ पुण्ड्रदीर्घमष्टाङ्गुलमुदाहृतम्।। 16.131 ।।