Śrīkoṣa
Chapter 16

Verse 16.132

आयामं वामकण्ठे च तत्पृष्ठे चतुरङ्गुलम्।
पूर्ववद्धारयेत् पृष्ठे पुण्ड्राणां मध्यमे पदे।। 16.132 ।।