Śrīkoṣa
Chapter 16

Verse 16.135

चैव ।
ललाटादिषु शिष्याणां संदिशेद् ध्यानसिद्धये।
चक्राब्जमण्डले पूर्वं यत्प्राप्तं केशवादिषु।। 16.135 ।।