Śrīkoṣa
Chapter 16

Verse 16.138

पञ्चकालविधिं चापि विना शूद्रमुपादिशेत्।
[ब्राह्मणादेः सबीजं च प्रणवादिनमोऽन्तिमम्।। 16.138 ।।