Śrīkoṣa
Chapter 16

Verse 16.146

वेदघोषैर्वाद्यघोषैर्बन्धुभिश्चेतरैरपि।
स्वेषां गृहाणि संहृष्टा गच्छेयुर्जलजोद्भवे।। 16.146 ।।