Śrīkoṣa
Chapter 16

Verse 16.150

अन्येषां दीक्षाकरणे कारयेन्नेतरान् गुरुः।
अथाचार्याभिषेकाय शिष्यं सर्वगुणैर्युतम्।। 16.150 ।।