Śrīkoṣa
Chapter 16

Verse 16.158

घृतं क्षीरं दधिमधुगन्धपुष्पफलानि च।
रत्नधातुयवा माषाः कुशाक्षतजलानि च।। 16.158 ।।