Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 16
Verse 16.160
Previous
Next
Original
शिष्यस्य दक्षिणे हस्ते बध्वा प्रतिसरं गुरुः।
ततः पुण्याहसलिलैः शिष्यं कुम्भांश्च शोधयेत्।। 16.160 ।।
Previous Verse
Next Verse