Śrīkoṣa
Chapter 16

Verse 16.160

शिष्यस्य दक्षिणे हस्ते बध्वा प्रतिसरं गुरुः।
ततः पुण्याहसलिलैः शिष्यं कुम्भांश्च शोधयेत्।। 16.160 ।।