Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 16
Verse 16.164
Previous
Next
Original
[शिष्यस्य दक्षिणे हस्ते बध्वा प्रतिसरं गुरुः।]
तेषां समुच्चार्य प्रत्येकं द्वादशाहुतीः।
घृतेन जुहुयान्मन्त्री गुडान्नादि निवेदयेत्।। 16.164 ।।
Previous Verse
Next Verse