Śrīkoṣa
Chapter 16

Verse 16.165

शिष्यस्नानस्य वै भूमौ फलकं विनिवेशयेत्।
तदलंकृत्य संप्रोक्ष्य पीठं संकल्प्य तत्र वै।। 16.165 ।।