Śrīkoṣa
Chapter 16

Verse 16.176

गर्भगेहं तु देवस्य शरीरमिति हि स्मृतम्।
अतो बहिः समागत्य शिष्येण नतिमाचरेत्।। 16.176 ।।