Śrīkoṣa
Chapter 16

Verse 16.179

इति संप्रार्थ्य देवेशं प्राश्यात् तीर्थादिकं हरेः।
गच्छेद् बहिस्ततः शिष्यो गुरुं नत्वा पुनः पुनः।। 16.179 ।।