Śrīkoṣa
Chapter 16

Verse 16.180

रत्नादिभिश्च संतोष्य प्राप्यानुज्ञां गुरोत्ततः।
गच्छेच्च स्वगृहं देवि बन्धुमित्राणि पूजयेत्।। 16.180 ।।