Śrīkoṣa
Chapter 17

Verse 17.4

तत्क्रमानिह वक्ष्यामि शृणु पद्मसमुद्भवे।
पञ्चपञ्च उषः काल इति शास्त्रे समीरितः।। 17.4 ।।