Śrīkoṣa
Chapter 17

Verse 17.5

ब्राह्मो मुहूर्तः सैव स्यात् तदा निद्रां परित्यजेत्।
प्रक्षाल्य पाणिपादं च स्मरेत् पापहरं हरिम्।। 17.5 ।।