Śrīkoṣa
Chapter 17

Verse 17.11

दक्षिणाभिमुखो रात्रौ मलमूत्रं विसर्जयेत्।
जलाशयं ततो गत्वा शौचाय मृदमात्मनः।। 17.11 ।।