Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 17
Verse 17.14
Previous
Next
Original
पादयोः पूर्वसंख्याभिर्मृत्स्नाभिः शोधयेत् क्रमात्।
कुर्याद् द्वादश गण्डूषमुपवीतं ततो धरेत्।। 17.14 ।।
Previous Verse
Next Verse