Śrīkoṣa
Chapter 17

Verse 17.21

परिकल्प्य जले पीठं विष्णुतीर्थानि भावयेत्।
ततस्तृतीयभागेन त्वात्मनोऽङ्गेषु लेपयेत्।। 17.21 ।।