Śrīkoṣa
Chapter 17

Verse 17.26

ततः प्रक्षाल्य चरणौ पाणी चाचमनं चरेत्।
ललाटादि द्वादशसु धरेत् पुण्ड्राणि वै द्विजः।। 17.26 ।।