Śrīkoṣa
Chapter 17

Verse 17.27

षट्‌पुण्ड्राण्यथवाप्येकं ललाटे धारयेद्रमे।
अतः परं प्रवक्ष्यामि संध्योपासनलक्षणम्।। 17.27 ।।