Śrīkoṣa
Chapter 17

Verse 17.36

मूले वा केशवादीन् कुर्याद्वै शास्त्रमार्गतः।
पञ्चोपनिषदा ध्यानं पुंसूक्तन्यासमेव च।। 17.36 ।।