Śrīkoṣa
Chapter 17

Verse 17.42

मानसैरुपचारैस्तं षोडशैरर्चयंस्ततः।
मूलमन्त्रेण सहितां गायत्रीं रहितां तु वा।। 17.42 ।।