Śrīkoṣa
Chapter 17

Verse 17.48

[परदीक्षाविहीनैश्च न भुज्यादेकपङ्क्तिषु।
स्वगृहाराधको यस्तु पूजयेत् पाञ्चरात्रतः।
स्वाध्यायं ब्रह्मयज्ञाय पठेदुच्चैस्तु सस्वरम्।। 17.48 ।।