Śrīkoṣa
Chapter 17

Verse 17.51

तत्तद्योग्यस्थले तावद् बालानपि च भोजयेत्।
विष्णुशेषं च ताम्बूलं तेभ्यो दद्याच्च चन्दनम्।। 17.51 ।।