Śrīkoṣa
Chapter 17

Verse 17.57

हरेः कथां च शृणुयात् स्वयं वापि पठेत्तदा।
कर्मणा मनसा वाचा विष्णुसेवापरो भवेत्।। 17.57 ।।