Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 17
Verse 17.57
Previous
Next
Original
हरेः कथां च शृणुयात् स्वयं वापि पठेत्तदा।
कर्मणा मनसा वाचा विष्णुसेवापरो भवेत्।। 17.57 ।।
Previous Verse
Next Verse