Śrīkoṣa
Chapter 17

Verse 17.60

पूर्ववत्पूजयेद्विष्णुं भक्तिनम्रो यथाक्रमम्।
अनुयागादिकं सर्वं कृत्वा देशिकसत्तमः।। 17.60 ।।