Śrīkoṣa
Chapter 17

Verse 17.62

शय्यां ततो गुरुः स्नात्वा शुद्धवस्त्रादिकं धरन्।
भजेदन्यं तु शयनं पूर्ववद् वैष्णवः पुमान्।। 17.62 ।।