Śrīkoṣa
Chapter 17

Verse 17.63

महानिशि समुत्थाय योगाकाले प्रसन्नधीः।
पादशुद्ध्यादिकं कृत्वा त्वाचम्य च यथाविधि।। 17.63 ।।