Śrīkoṣa
Chapter 17

Verse 17.68

भजेत् स्वशयनं देवि सर्वक्लेशापहं शुचि।
इत्थं च कथितो देवि योगकालश्च पञ्चमः।। 17.68 ।।