Śrīkoṣa
Chapter 17

Verse 17.70

पञ्चकालविधिस्त्वेषा कथिता कमलालये।
विष्णुयागाविरोधेन त्रिसंध्यायां मदंशजाः।। 17.70 ।।