Śrīkoṣa
Chapter 18

Verse 18.3

श्रीः-
भविष्यामि तदर्थीयां क्रियां वक्ष्यामि वै क्रमात्।
भूमावर्चां लोहजन्यां शैलीं दार्वादिनिर्मिताम्।। 18.3 ।।