Śrīkoṣa
Chapter 18

Verse 18.5

कृत्वा प्रतिष्ठां पीजादिकर्म कुर्वन्ति साधवः।
फलं च तेषामतुलं भवतीति त्वयोदितम्।। 18.5 ।।