Śrīkoṣa
Chapter 18

Verse 18.7

लोहादिद्रव्यजातौ वा प्रत्यक्षेणाथवा भवान्।
तेषु लोकेषु बहुधा स्थास्यते किं जगन्मय।। 18.7 ।।