Śrīkoṣa
Chapter 3

Verse 3.13

एतज्ज्ञानमिति प्रोक्तं योगसारमथोच्यते।
मन्त्रयोगो लयश्चैव तथा परिचयः स्मृतः।। 3.13 ।।