Śrīkoṣa
Chapter 18

Verse 18.9

मर्त्यानां निधिवत्प्राप्तममर्त्यानां च दुर्लभम्।
चिन्तामभिसमाविष्टाः स्वयं प्राप्तुं दिवौकसः।। 18.9 ।।