Śrīkoṣa
Chapter 3

Verse 3.14

निष्पत्तिश्चेत्यवस्था च योगेषु परिकीर्तिताः।
एतेषां लक्षणं वक्ष्ये शृणुष्व कमलेक्षणे।। 3.14 ।।