Śrīkoṣa
Chapter 18

Verse 18.22

ब्रह्मादयो देववराः सर्ववादित्रनिःस्वनैः।
स्वं स्वं लोकं च नेष्यन्ति पूजयिष्यन्ति नित्यशः।। 18.22 ।।