Śrīkoṣa
Chapter 18

Verse 18.23

एतच्छास्त्रं ब्रह्मणे च तदन्येभ्योऽपि वै रमे।
उपदेक्ष्यामि विस्तारात् संग्रेहण च सर्वतः।। 18.23 ।।