Śrīkoṣa
Chapter 18

Verse 18.25

देवा मां तेषु लोकेषु स्वयंव्यक्तं तथापरम्।
दिव्यमित्यन्यलोकेषु सैद्धमार्षं तु मानुषम्।। 18.25 ।।