Śrīkoṣa
Chapter 18

Verse 18.28

भूपरिग्रहकाले च दीक्षाध्याये च लक्षणम्।
भट्टाचार्यस्य यत्प्रोक्तं तल्लक्षणगुणैर्युतः।। 18.28 ।।