Śrīkoṣa
Chapter 18

Verse 18.35

कार्तान्तिकेन सहितः कालं सम्यग्विशोधयेत्।
नभोमासं मार्गशीर्षं माघमासं च वर्जयेत्।। 18.35 ।।