Śrīkoṣa
Chapter 18

Verse 18.37

एकादशीदशम्योश्च द्वादशी च त्रयोदशी।
पूर्णिमा चासु तिथिषु कृष्णपक्षस्य पञ्चमी।। 18.37 ।।